Declension table of ?carmānta

Deva

MasculineSingularDualPlural
Nominativecarmāntaḥ carmāntau carmāntāḥ
Vocativecarmānta carmāntau carmāntāḥ
Accusativecarmāntam carmāntau carmāntān
Instrumentalcarmāntena carmāntābhyām carmāntaiḥ carmāntebhiḥ
Dativecarmāntāya carmāntābhyām carmāntebhyaḥ
Ablativecarmāntāt carmāntābhyām carmāntebhyaḥ
Genitivecarmāntasya carmāntayoḥ carmāntānām
Locativecarmānte carmāntayoḥ carmānteṣu

Compound carmānta -

Adverb -carmāntam -carmāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria