Declension table of ?caritārthitā

Deva

FeminineSingularDualPlural
Nominativecaritārthitā caritārthite caritārthitāḥ
Vocativecaritārthite caritārthite caritārthitāḥ
Accusativecaritārthitām caritārthite caritārthitāḥ
Instrumentalcaritārthitayā caritārthitābhyām caritārthitābhiḥ
Dativecaritārthitāyai caritārthitābhyām caritārthitābhyaḥ
Ablativecaritārthitāyāḥ caritārthitābhyām caritārthitābhyaḥ
Genitivecaritārthitāyāḥ caritārthitayoḥ caritārthitānām
Locativecaritārthitāyām caritārthitayoḥ caritārthitāsu

Adverb -caritārthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria