Declension table of ?carci

Deva

MasculineSingularDualPlural
Nominativecarciḥ carcī carcayaḥ
Vocativecarce carcī carcayaḥ
Accusativecarcim carcī carcīn
Instrumentalcarcinā carcibhyām carcibhiḥ
Dativecarcaye carcibhyām carcibhyaḥ
Ablativecarceḥ carcibhyām carcibhyaḥ
Genitivecarceḥ carcyoḥ carcīnām
Locativecarcau carcyoḥ carciṣu

Compound carci -

Adverb -carci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria