Declension table of ?carcana

Deva

NeuterSingularDualPlural
Nominativecarcanam carcane carcanāni
Vocativecarcana carcane carcanāni
Accusativecarcanam carcane carcanāni
Instrumentalcarcanena carcanābhyām carcanaiḥ
Dativecarcanāya carcanābhyām carcanebhyaḥ
Ablativecarcanāt carcanābhyām carcanebhyaḥ
Genitivecarcanasya carcanayoḥ carcanānām
Locativecarcane carcanayoḥ carcaneṣu

Compound carcana -

Adverb -carcanam -carcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria