Declension table of ?carakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativecarakhaṇḍam carakhaṇḍe carakhaṇḍāni
Vocativecarakhaṇḍa carakhaṇḍe carakhaṇḍāni
Accusativecarakhaṇḍam carakhaṇḍe carakhaṇḍāni
Instrumentalcarakhaṇḍena carakhaṇḍābhyām carakhaṇḍaiḥ
Dativecarakhaṇḍāya carakhaṇḍābhyām carakhaṇḍebhyaḥ
Ablativecarakhaṇḍāt carakhaṇḍābhyām carakhaṇḍebhyaḥ
Genitivecarakhaṇḍasya carakhaṇḍayoḥ carakhaṇḍānām
Locativecarakhaṇḍe carakhaṇḍayoḥ carakhaṇḍeṣu

Compound carakhaṇḍa -

Adverb -carakhaṇḍam -carakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria