Declension table of ?caraṇya

Deva

NeuterSingularDualPlural
Nominativecaraṇyam caraṇye caraṇyāni
Vocativecaraṇya caraṇye caraṇyāni
Accusativecaraṇyam caraṇye caraṇyāni
Instrumentalcaraṇyena caraṇyābhyām caraṇyaiḥ
Dativecaraṇyāya caraṇyābhyām caraṇyebhyaḥ
Ablativecaraṇyāt caraṇyābhyām caraṇyebhyaḥ
Genitivecaraṇyasya caraṇyayoḥ caraṇyānām
Locativecaraṇye caraṇyayoḥ caraṇyeṣu

Compound caraṇya -

Adverb -caraṇyam -caraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria