Declension table of ?caraṇila

Deva

MasculineSingularDualPlural
Nominativecaraṇilaḥ caraṇilau caraṇilāḥ
Vocativecaraṇila caraṇilau caraṇilāḥ
Accusativecaraṇilam caraṇilau caraṇilān
Instrumentalcaraṇilena caraṇilābhyām caraṇilaiḥ caraṇilebhiḥ
Dativecaraṇilāya caraṇilābhyām caraṇilebhyaḥ
Ablativecaraṇilāt caraṇilābhyām caraṇilebhyaḥ
Genitivecaraṇilasya caraṇilayoḥ caraṇilānām
Locativecaraṇile caraṇilayoḥ caraṇileṣu

Compound caraṇila -

Adverb -caraṇilam -caraṇilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria