Declension table of ?caraṇavat

Deva

NeuterSingularDualPlural
Nominativecaraṇavat caraṇavantī caraṇavatī caraṇavanti
Vocativecaraṇavat caraṇavantī caraṇavatī caraṇavanti
Accusativecaraṇavat caraṇavantī caraṇavatī caraṇavanti
Instrumentalcaraṇavatā caraṇavadbhyām caraṇavadbhiḥ
Dativecaraṇavate caraṇavadbhyām caraṇavadbhyaḥ
Ablativecaraṇavataḥ caraṇavadbhyām caraṇavadbhyaḥ
Genitivecaraṇavataḥ caraṇavatoḥ caraṇavatām
Locativecaraṇavati caraṇavatoḥ caraṇavatsu

Adverb -caraṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria