Declension table of ?caraṇavat

Deva

MasculineSingularDualPlural
Nominativecaraṇavān caraṇavantau caraṇavantaḥ
Vocativecaraṇavan caraṇavantau caraṇavantaḥ
Accusativecaraṇavantam caraṇavantau caraṇavataḥ
Instrumentalcaraṇavatā caraṇavadbhyām caraṇavadbhiḥ
Dativecaraṇavate caraṇavadbhyām caraṇavadbhyaḥ
Ablativecaraṇavataḥ caraṇavadbhyām caraṇavadbhyaḥ
Genitivecaraṇavataḥ caraṇavatoḥ caraṇavatām
Locativecaraṇavati caraṇavatoḥ caraṇavatsu

Compound caraṇavat -

Adverb -caraṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria