Declension table of ?caraṇakamala

Deva

NeuterSingularDualPlural
Nominativecaraṇakamalam caraṇakamale caraṇakamalāni
Vocativecaraṇakamala caraṇakamale caraṇakamalāni
Accusativecaraṇakamalam caraṇakamale caraṇakamalāni
Instrumentalcaraṇakamalena caraṇakamalābhyām caraṇakamalaiḥ
Dativecaraṇakamalāya caraṇakamalābhyām caraṇakamalebhyaḥ
Ablativecaraṇakamalāt caraṇakamalābhyām caraṇakamalebhyaḥ
Genitivecaraṇakamalasya caraṇakamalayoḥ caraṇakamalānām
Locativecaraṇakamale caraṇakamalayoḥ caraṇakamaleṣu

Compound caraṇakamala -

Adverb -caraṇakamalam -caraṇakamalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria