Declension table of ?caraṇagatā

Deva

FeminineSingularDualPlural
Nominativecaraṇagatā caraṇagate caraṇagatāḥ
Vocativecaraṇagate caraṇagate caraṇagatāḥ
Accusativecaraṇagatām caraṇagate caraṇagatāḥ
Instrumentalcaraṇagatayā caraṇagatābhyām caraṇagatābhiḥ
Dativecaraṇagatāyai caraṇagatābhyām caraṇagatābhyaḥ
Ablativecaraṇagatāyāḥ caraṇagatābhyām caraṇagatābhyaḥ
Genitivecaraṇagatāyāḥ caraṇagatayoḥ caraṇagatānām
Locativecaraṇagatāyām caraṇagatayoḥ caraṇagatāsu

Adverb -caraṇagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria