Declension table of ?caraṇākṣa

Deva

MasculineSingularDualPlural
Nominativecaraṇākṣaḥ caraṇākṣau caraṇākṣāḥ
Vocativecaraṇākṣa caraṇākṣau caraṇākṣāḥ
Accusativecaraṇākṣam caraṇākṣau caraṇākṣān
Instrumentalcaraṇākṣeṇa caraṇākṣābhyām caraṇākṣaiḥ caraṇākṣebhiḥ
Dativecaraṇākṣāya caraṇākṣābhyām caraṇākṣebhyaḥ
Ablativecaraṇākṣāt caraṇākṣābhyām caraṇākṣebhyaḥ
Genitivecaraṇākṣasya caraṇākṣayoḥ caraṇākṣāṇām
Locativecaraṇākṣe caraṇākṣayoḥ caraṇākṣeṣu

Compound caraṇākṣa -

Adverb -caraṇākṣam -caraṇākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria