Declension table of ?caniṣṭha

Deva

NeuterSingularDualPlural
Nominativecaniṣṭham caniṣṭhe caniṣṭhāni
Vocativecaniṣṭha caniṣṭhe caniṣṭhāni
Accusativecaniṣṭham caniṣṭhe caniṣṭhāni
Instrumentalcaniṣṭhena caniṣṭhābhyām caniṣṭhaiḥ
Dativecaniṣṭhāya caniṣṭhābhyām caniṣṭhebhyaḥ
Ablativecaniṣṭhāt caniṣṭhābhyām caniṣṭhebhyaḥ
Genitivecaniṣṭhasya caniṣṭhayoḥ caniṣṭhānām
Locativecaniṣṭhe caniṣṭhayoḥ caniṣṭheṣu

Compound caniṣṭha -

Adverb -caniṣṭham -caniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria