Declension table of ?candrikāśana

Deva

MasculineSingularDualPlural
Nominativecandrikāśanaḥ candrikāśanau candrikāśanāḥ
Vocativecandrikāśana candrikāśanau candrikāśanāḥ
Accusativecandrikāśanam candrikāśanau candrikāśanān
Instrumentalcandrikāśanena candrikāśanābhyām candrikāśanaiḥ candrikāśanebhiḥ
Dativecandrikāśanāya candrikāśanābhyām candrikāśanebhyaḥ
Ablativecandrikāśanāt candrikāśanābhyām candrikāśanebhyaḥ
Genitivecandrikāśanasya candrikāśanayoḥ candrikāśanānām
Locativecandrikāśane candrikāśanayoḥ candrikāśaneṣu

Compound candrikāśana -

Adverb -candrikāśanam -candrikāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria