Declension table of ?candrikāpāyin

Deva

MasculineSingularDualPlural
Nominativecandrikāpāyī candrikāpāyiṇau candrikāpāyiṇaḥ
Vocativecandrikāpāyin candrikāpāyiṇau candrikāpāyiṇaḥ
Accusativecandrikāpāyiṇam candrikāpāyiṇau candrikāpāyiṇaḥ
Instrumentalcandrikāpāyiṇā candrikāpāyibhyām candrikāpāyibhiḥ
Dativecandrikāpāyiṇe candrikāpāyibhyām candrikāpāyibhyaḥ
Ablativecandrikāpāyiṇaḥ candrikāpāyibhyām candrikāpāyibhyaḥ
Genitivecandrikāpāyiṇaḥ candrikāpāyiṇoḥ candrikāpāyiṇām
Locativecandrikāpāyiṇi candrikāpāyiṇoḥ candrikāpāyiṣu

Compound candrikāpāyi -

Adverb -candrikāpāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria