Declension table of ?candraśilā

Deva

FeminineSingularDualPlural
Nominativecandraśilā candraśile candraśilāḥ
Vocativecandraśile candraśile candraśilāḥ
Accusativecandraśilām candraśile candraśilāḥ
Instrumentalcandraśilayā candraśilābhyām candraśilābhiḥ
Dativecandraśilāyai candraśilābhyām candraśilābhyaḥ
Ablativecandraśilāyāḥ candraśilābhyām candraśilābhyaḥ
Genitivecandraśilāyāḥ candraśilayoḥ candraśilānām
Locativecandraśilāyām candraśilayoḥ candraśilāsu

Adverb -candraśilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria