Declension table of ?candraśarman

Deva

MasculineSingularDualPlural
Nominativecandraśarmā candraśarmāṇau candraśarmāṇaḥ
Vocativecandraśarman candraśarmāṇau candraśarmāṇaḥ
Accusativecandraśarmāṇam candraśarmāṇau candraśarmaṇaḥ
Instrumentalcandraśarmaṇā candraśarmabhyām candraśarmabhiḥ
Dativecandraśarmaṇe candraśarmabhyām candraśarmabhyaḥ
Ablativecandraśarmaṇaḥ candraśarmabhyām candraśarmabhyaḥ
Genitivecandraśarmaṇaḥ candraśarmaṇoḥ candraśarmaṇām
Locativecandraśarmaṇi candraśarmaṇoḥ candraśarmasu

Compound candraśarma -

Adverb -candraśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria