Declension table of ?candravrata

Deva

NeuterSingularDualPlural
Nominativecandravratam candravrate candravratāni
Vocativecandravrata candravrate candravratāni
Accusativecandravratam candravrate candravratāni
Instrumentalcandravratena candravratābhyām candravrataiḥ
Dativecandravratāya candravratābhyām candravratebhyaḥ
Ablativecandravratāt candravratābhyām candravratebhyaḥ
Genitivecandravratasya candravratayoḥ candravratānām
Locativecandravrate candravratayoḥ candravrateṣu

Compound candravrata -

Adverb -candravratam -candravratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria