Declension table of candravatī

Deva

FeminineSingularDualPlural
Nominativecandravatī candravatyau candravatyaḥ
Vocativecandravati candravatyau candravatyaḥ
Accusativecandravatīm candravatyau candravatīḥ
Instrumentalcandravatyā candravatībhyām candravatībhiḥ
Dativecandravatyai candravatībhyām candravatībhyaḥ
Ablativecandravatyāḥ candravatībhyām candravatībhyaḥ
Genitivecandravatyāḥ candravatyoḥ candravatīnām
Locativecandravatyām candravatyoḥ candravatīṣu

Compound candravati - candravatī -

Adverb -candravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria