Declension table of ?candravasā

Deva

FeminineSingularDualPlural
Nominativecandravasā candravase candravasāḥ
Vocativecandravase candravase candravasāḥ
Accusativecandravasām candravase candravasāḥ
Instrumentalcandravasayā candravasābhyām candravasābhiḥ
Dativecandravasāyai candravasābhyām candravasābhyaḥ
Ablativecandravasāyāḥ candravasābhyām candravasābhyaḥ
Genitivecandravasāyāḥ candravasayoḥ candravasānām
Locativecandravasāyām candravasayoḥ candravasāsu

Adverb -candravasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria