Declension table of ?candravapus

Deva

NeuterSingularDualPlural
Nominativecandravapuḥ candravapuṣī candravapūṃṣi
Vocativecandravapuḥ candravapuṣī candravapūṃṣi
Accusativecandravapuḥ candravapuṣī candravapūṃṣi
Instrumentalcandravapuṣā candravapurbhyām candravapurbhiḥ
Dativecandravapuṣe candravapurbhyām candravapurbhyaḥ
Ablativecandravapuṣaḥ candravapurbhyām candravapurbhyaḥ
Genitivecandravapuṣaḥ candravapuṣoḥ candravapuṣām
Locativecandravapuṣi candravapuṣoḥ candravapuḥṣu

Compound candravapus -

Adverb -candravapus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria