Declension table of ?candravadanā

Deva

FeminineSingularDualPlural
Nominativecandravadanā candravadane candravadanāḥ
Vocativecandravadane candravadane candravadanāḥ
Accusativecandravadanām candravadane candravadanāḥ
Instrumentalcandravadanayā candravadanābhyām candravadanābhiḥ
Dativecandravadanāyai candravadanābhyām candravadanābhyaḥ
Ablativecandravadanāyāḥ candravadanābhyām candravadanābhyaḥ
Genitivecandravadanāyāḥ candravadanayoḥ candravadanānām
Locativecandravadanāyām candravadanayoḥ candravadanāsu

Adverb -candravadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria