Declension table of ?candratāpana

Deva

MasculineSingularDualPlural
Nominativecandratāpanaḥ candratāpanau candratāpanāḥ
Vocativecandratāpana candratāpanau candratāpanāḥ
Accusativecandratāpanam candratāpanau candratāpanān
Instrumentalcandratāpanena candratāpanābhyām candratāpanaiḥ candratāpanebhiḥ
Dativecandratāpanāya candratāpanābhyām candratāpanebhyaḥ
Ablativecandratāpanāt candratāpanābhyām candratāpanebhyaḥ
Genitivecandratāpanasya candratāpanayoḥ candratāpanānām
Locativecandratāpane candratāpanayoḥ candratāpaneṣu

Compound candratāpana -

Adverb -candratāpanam -candratāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria