Declension table of ?candrasvāmin

Deva

MasculineSingularDualPlural
Nominativecandrasvāmī candrasvāminau candrasvāminaḥ
Vocativecandrasvāmin candrasvāminau candrasvāminaḥ
Accusativecandrasvāminam candrasvāminau candrasvāminaḥ
Instrumentalcandrasvāminā candrasvāmibhyām candrasvāmibhiḥ
Dativecandrasvāmine candrasvāmibhyām candrasvāmibhyaḥ
Ablativecandrasvāminaḥ candrasvāmibhyām candrasvāmibhyaḥ
Genitivecandrasvāminaḥ candrasvāminoḥ candrasvāminām
Locativecandrasvāmini candrasvāminoḥ candrasvāmiṣu

Compound candrasvāmi -

Adverb -candrasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria