Declension table of ?candrasūrya

Deva

MasculineSingularDualPlural
Nominativecandrasūryaḥ candrasūryau candrasūryāḥ
Vocativecandrasūrya candrasūryau candrasūryāḥ
Accusativecandrasūryam candrasūryau candrasūryān
Instrumentalcandrasūryeṇa candrasūryābhyām candrasūryaiḥ candrasūryebhiḥ
Dativecandrasūryāya candrasūryābhyām candrasūryebhyaḥ
Ablativecandrasūryāt candrasūryābhyām candrasūryebhyaḥ
Genitivecandrasūryasya candrasūryayoḥ candrasūryāṇām
Locativecandrasūrye candrasūryayoḥ candrasūryeṣu

Compound candrasūrya -

Adverb -candrasūryam -candrasūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria