Declension table of ?candrasuta

Deva

MasculineSingularDualPlural
Nominativecandrasutaḥ candrasutau candrasutāḥ
Vocativecandrasuta candrasutau candrasutāḥ
Accusativecandrasutam candrasutau candrasutān
Instrumentalcandrasutena candrasutābhyām candrasutaiḥ candrasutebhiḥ
Dativecandrasutāya candrasutābhyām candrasutebhyaḥ
Ablativecandrasutāt candrasutābhyām candrasutebhyaḥ
Genitivecandrasutasya candrasutayoḥ candrasutānām
Locativecandrasute candrasutayoḥ candrasuteṣu

Compound candrasuta -

Adverb -candrasutam -candrasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria