Declension table of ?candrareṇu

Deva

MasculineSingularDualPlural
Nominativecandrareṇuḥ candrareṇū candrareṇavaḥ
Vocativecandrareṇo candrareṇū candrareṇavaḥ
Accusativecandrareṇum candrareṇū candrareṇūn
Instrumentalcandrareṇunā candrareṇubhyām candrareṇubhiḥ
Dativecandrareṇave candrareṇubhyām candrareṇubhyaḥ
Ablativecandrareṇoḥ candrareṇubhyām candrareṇubhyaḥ
Genitivecandrareṇoḥ candrareṇvoḥ candrareṇūnām
Locativecandrareṇau candrareṇvoḥ candrareṇuṣu

Compound candrareṇu -

Adverb -candrareṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria