Declension table of ?candraratna

Deva

NeuterSingularDualPlural
Nominativecandraratnam candraratne candraratnāni
Vocativecandraratna candraratne candraratnāni
Accusativecandraratnam candraratne candraratnāni
Instrumentalcandraratnena candraratnābhyām candraratnaiḥ
Dativecandraratnāya candraratnābhyām candraratnebhyaḥ
Ablativecandraratnāt candraratnābhyām candraratnebhyaḥ
Genitivecandraratnasya candraratnayoḥ candraratnānām
Locativecandraratne candraratnayoḥ candraratneṣu

Compound candraratna -

Adverb -candraratnam -candraratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria