Declension table of ?candrapramāṇa

Deva

NeuterSingularDualPlural
Nominativecandrapramāṇam candrapramāṇe candrapramāṇāni
Vocativecandrapramāṇa candrapramāṇe candrapramāṇāni
Accusativecandrapramāṇam candrapramāṇe candrapramāṇāni
Instrumentalcandrapramāṇena candrapramāṇābhyām candrapramāṇaiḥ
Dativecandrapramāṇāya candrapramāṇābhyām candrapramāṇebhyaḥ
Ablativecandrapramāṇāt candrapramāṇābhyām candrapramāṇebhyaḥ
Genitivecandrapramāṇasya candrapramāṇayoḥ candrapramāṇānām
Locativecandrapramāṇe candrapramāṇayoḥ candrapramāṇeṣu

Compound candrapramāṇa -

Adverb -candrapramāṇam -candrapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria