Declension table of ?candrapramāṇa

Deva

MasculineSingularDualPlural
Nominativecandrapramāṇaḥ candrapramāṇau candrapramāṇāḥ
Vocativecandrapramāṇa candrapramāṇau candrapramāṇāḥ
Accusativecandrapramāṇam candrapramāṇau candrapramāṇān
Instrumentalcandrapramāṇena candrapramāṇābhyām candrapramāṇaiḥ candrapramāṇebhiḥ
Dativecandrapramāṇāya candrapramāṇābhyām candrapramāṇebhyaḥ
Ablativecandrapramāṇāt candrapramāṇābhyām candrapramāṇebhyaḥ
Genitivecandrapramāṇasya candrapramāṇayoḥ candrapramāṇānām
Locativecandrapramāṇe candrapramāṇayoḥ candrapramāṇeṣu

Compound candrapramāṇa -

Adverb -candrapramāṇam -candrapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria