Declension table of ?candrapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativecandrapṛṣṭhaḥ candrapṛṣṭhau candrapṛṣṭhāḥ
Vocativecandrapṛṣṭha candrapṛṣṭhau candrapṛṣṭhāḥ
Accusativecandrapṛṣṭham candrapṛṣṭhau candrapṛṣṭhān
Instrumentalcandrapṛṣṭhena candrapṛṣṭhābhyām candrapṛṣṭhaiḥ candrapṛṣṭhebhiḥ
Dativecandrapṛṣṭhāya candrapṛṣṭhābhyām candrapṛṣṭhebhyaḥ
Ablativecandrapṛṣṭhāt candrapṛṣṭhābhyām candrapṛṣṭhebhyaḥ
Genitivecandrapṛṣṭhasya candrapṛṣṭhayoḥ candrapṛṣṭhānām
Locativecandrapṛṣṭhe candrapṛṣṭhayoḥ candrapṛṣṭheṣu

Compound candrapṛṣṭha -

Adverb -candrapṛṣṭham -candrapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria