Declension table of ?candramata

Deva

NeuterSingularDualPlural
Nominativecandramatam candramate candramatāni
Vocativecandramata candramate candramatāni
Accusativecandramatam candramate candramatāni
Instrumentalcandramatena candramatābhyām candramataiḥ
Dativecandramatāya candramatābhyām candramatebhyaḥ
Ablativecandramatāt candramatābhyām candramatebhyaḥ
Genitivecandramatasya candramatayoḥ candramatānām
Locativecandramate candramatayoḥ candramateṣu

Compound candramata -

Adverb -candramatam -candramatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria