Declension table of ?candramaṇi

Deva

MasculineSingularDualPlural
Nominativecandramaṇiḥ candramaṇī candramaṇayaḥ
Vocativecandramaṇe candramaṇī candramaṇayaḥ
Accusativecandramaṇim candramaṇī candramaṇīn
Instrumentalcandramaṇinā candramaṇibhyām candramaṇibhiḥ
Dativecandramaṇaye candramaṇibhyām candramaṇibhyaḥ
Ablativecandramaṇeḥ candramaṇibhyām candramaṇibhyaḥ
Genitivecandramaṇeḥ candramaṇyoḥ candramaṇīnām
Locativecandramaṇau candramaṇyoḥ candramaṇiṣu

Compound candramaṇi -

Adverb -candramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria