Declension table of candraketu

Deva

MasculineSingularDualPlural
Nominativecandraketuḥ candraketū candraketavaḥ
Vocativecandraketo candraketū candraketavaḥ
Accusativecandraketum candraketū candraketūn
Instrumentalcandraketunā candraketubhyām candraketubhiḥ
Dativecandraketave candraketubhyām candraketubhyaḥ
Ablativecandraketoḥ candraketubhyām candraketubhyaḥ
Genitivecandraketoḥ candraketvoḥ candraketūnām
Locativecandraketau candraketvoḥ candraketuṣu

Compound candraketu -

Adverb -candraketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria