Declension table of ?candrakāntamayā

Deva

FeminineSingularDualPlural
Nominativecandrakāntamayā candrakāntamaye candrakāntamayāḥ
Vocativecandrakāntamaye candrakāntamaye candrakāntamayāḥ
Accusativecandrakāntamayām candrakāntamaye candrakāntamayāḥ
Instrumentalcandrakāntamayayā candrakāntamayābhyām candrakāntamayābhiḥ
Dativecandrakāntamayāyai candrakāntamayābhyām candrakāntamayābhyaḥ
Ablativecandrakāntamayāyāḥ candrakāntamayābhyām candrakāntamayābhyaḥ
Genitivecandrakāntamayāyāḥ candrakāntamayayoḥ candrakāntamayānām
Locativecandrakāntamayāyām candrakāntamayayoḥ candrakāntamayāsu

Adverb -candrakāntamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria