Declension table of ?candrakāntamaṇimayā

Deva

FeminineSingularDualPlural
Nominativecandrakāntamaṇimayā candrakāntamaṇimaye candrakāntamaṇimayāḥ
Vocativecandrakāntamaṇimaye candrakāntamaṇimaye candrakāntamaṇimayāḥ
Accusativecandrakāntamaṇimayām candrakāntamaṇimaye candrakāntamaṇimayāḥ
Instrumentalcandrakāntamaṇimayayā candrakāntamaṇimayābhyām candrakāntamaṇimayābhiḥ
Dativecandrakāntamaṇimayāyai candrakāntamaṇimayābhyām candrakāntamaṇimayābhyaḥ
Ablativecandrakāntamaṇimayāyāḥ candrakāntamaṇimayābhyām candrakāntamaṇimayābhyaḥ
Genitivecandrakāntamaṇimayāyāḥ candrakāntamaṇimayayoḥ candrakāntamaṇimayānām
Locativecandrakāntamaṇimayāyām candrakāntamaṇimayayoḥ candrakāntamaṇimayāsu

Adverb -candrakāntamaṇimayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria