Declension table of ?candrakāntamaṇimaya

Deva

MasculineSingularDualPlural
Nominativecandrakāntamaṇimayaḥ candrakāntamaṇimayau candrakāntamaṇimayāḥ
Vocativecandrakāntamaṇimaya candrakāntamaṇimayau candrakāntamaṇimayāḥ
Accusativecandrakāntamaṇimayam candrakāntamaṇimayau candrakāntamaṇimayān
Instrumentalcandrakāntamaṇimayena candrakāntamaṇimayābhyām candrakāntamaṇimayaiḥ candrakāntamaṇimayebhiḥ
Dativecandrakāntamaṇimayāya candrakāntamaṇimayābhyām candrakāntamaṇimayebhyaḥ
Ablativecandrakāntamaṇimayāt candrakāntamaṇimayābhyām candrakāntamaṇimayebhyaḥ
Genitivecandrakāntamaṇimayasya candrakāntamaṇimayayoḥ candrakāntamaṇimayānām
Locativecandrakāntamaṇimaye candrakāntamaṇimayayoḥ candrakāntamaṇimayeṣu

Compound candrakāntamaṇimaya -

Adverb -candrakāntamaṇimayam -candrakāntamaṇimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria