Declension table of candrahāsa

Deva

NeuterSingularDualPlural
Nominativecandrahāsam candrahāse candrahāsāni
Vocativecandrahāsa candrahāse candrahāsāni
Accusativecandrahāsam candrahāse candrahāsāni
Instrumentalcandrahāsena candrahāsābhyām candrahāsaiḥ
Dativecandrahāsāya candrahāsābhyām candrahāsebhyaḥ
Ablativecandrahāsāt candrahāsābhyām candrahāsebhyaḥ
Genitivecandrahāsasya candrahāsayoḥ candrahāsānām
Locativecandrahāse candrahāsayoḥ candrahāseṣu

Compound candrahāsa -

Adverb -candrahāsam -candrahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria