Declension table of ?candradakṣiṇa

Deva

MasculineSingularDualPlural
Nominativecandradakṣiṇaḥ candradakṣiṇau candradakṣiṇāḥ
Vocativecandradakṣiṇa candradakṣiṇau candradakṣiṇāḥ
Accusativecandradakṣiṇam candradakṣiṇau candradakṣiṇān
Instrumentalcandradakṣiṇena candradakṣiṇābhyām candradakṣiṇaiḥ candradakṣiṇebhiḥ
Dativecandradakṣiṇāya candradakṣiṇābhyām candradakṣiṇebhyaḥ
Ablativecandradakṣiṇāt candradakṣiṇābhyām candradakṣiṇebhyaḥ
Genitivecandradakṣiṇasya candradakṣiṇayoḥ candradakṣiṇānām
Locativecandradakṣiṇe candradakṣiṇayoḥ candradakṣiṇeṣu

Compound candradakṣiṇa -

Adverb -candradakṣiṇam -candradakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria