Declension table of ?candracañcalā

Deva

FeminineSingularDualPlural
Nominativecandracañcalā candracañcale candracañcalāḥ
Vocativecandracañcale candracañcale candracañcalāḥ
Accusativecandracañcalām candracañcale candracañcalāḥ
Instrumentalcandracañcalayā candracañcalābhyām candracañcalābhiḥ
Dativecandracañcalāyai candracañcalābhyām candracañcalābhyaḥ
Ablativecandracañcalāyāḥ candracañcalābhyām candracañcalābhyaḥ
Genitivecandracañcalāyāḥ candracañcalayoḥ candracañcalānām
Locativecandracañcalāyām candracañcalayoḥ candracañcalāsu

Adverb -candracañcalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria