Declension table of ?candrabimbaprabhā

Deva

FeminineSingularDualPlural
Nominativecandrabimbaprabhā candrabimbaprabhe candrabimbaprabhāḥ
Vocativecandrabimbaprabhe candrabimbaprabhe candrabimbaprabhāḥ
Accusativecandrabimbaprabhām candrabimbaprabhe candrabimbaprabhāḥ
Instrumentalcandrabimbaprabhayā candrabimbaprabhābhyām candrabimbaprabhābhiḥ
Dativecandrabimbaprabhāyai candrabimbaprabhābhyām candrabimbaprabhābhyaḥ
Ablativecandrabimbaprabhāyāḥ candrabimbaprabhābhyām candrabimbaprabhābhyaḥ
Genitivecandrabimbaprabhāyāḥ candrabimbaprabhayoḥ candrabimbaprabhāṇām
Locativecandrabimbaprabhāyām candrabimbaprabhayoḥ candrabimbaprabhāsu

Adverb -candrabimbaprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria