Declension table of ?candrabhūti

Deva

NeuterSingularDualPlural
Nominativecandrabhūti candrabhūtinī candrabhūtīni
Vocativecandrabhūti candrabhūtinī candrabhūtīni
Accusativecandrabhūti candrabhūtinī candrabhūtīni
Instrumentalcandrabhūtinā candrabhūtibhyām candrabhūtibhiḥ
Dativecandrabhūtine candrabhūtibhyām candrabhūtibhyaḥ
Ablativecandrabhūtinaḥ candrabhūtibhyām candrabhūtibhyaḥ
Genitivecandrabhūtinaḥ candrabhūtinoḥ candrabhūtīnām
Locativecandrabhūtini candrabhūtinoḥ candrabhūtiṣu

Compound candrabhūti -

Adverb -candrabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria