Declension table of ?candrabhīru

Deva

NeuterSingularDualPlural
Nominativecandrabhīru candrabhīruṇī candrabhīrūṇi
Vocativecandrabhīru candrabhīruṇī candrabhīrūṇi
Accusativecandrabhīru candrabhīruṇī candrabhīrūṇi
Instrumentalcandrabhīruṇā candrabhīrubhyām candrabhīrubhiḥ
Dativecandrabhīruṇe candrabhīrubhyām candrabhīrubhyaḥ
Ablativecandrabhīruṇaḥ candrabhīrubhyām candrabhīrubhyaḥ
Genitivecandrabhīruṇaḥ candrabhīruṇoḥ candrabhīrūṇām
Locativecandrabhīruṇi candrabhīruṇoḥ candrabhīruṣu

Compound candrabhīru -

Adverb -candrabhīru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria