Declension table of ?candrabhānu

Deva

MasculineSingularDualPlural
Nominativecandrabhānuḥ candrabhānū candrabhānavaḥ
Vocativecandrabhāno candrabhānū candrabhānavaḥ
Accusativecandrabhānum candrabhānū candrabhānūn
Instrumentalcandrabhānunā candrabhānubhyām candrabhānubhiḥ
Dativecandrabhānave candrabhānubhyām candrabhānubhyaḥ
Ablativecandrabhānoḥ candrabhānubhyām candrabhānubhyaḥ
Genitivecandrabhānoḥ candrabhānvoḥ candrabhānūnām
Locativecandrabhānau candrabhānvoḥ candrabhānuṣu

Compound candrabhānu -

Adverb -candrabhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria