Declension table of ?candrabhāga

Deva

MasculineSingularDualPlural
Nominativecandrabhāgaḥ candrabhāgau candrabhāgāḥ
Vocativecandrabhāga candrabhāgau candrabhāgāḥ
Accusativecandrabhāgam candrabhāgau candrabhāgān
Instrumentalcandrabhāgeṇa candrabhāgābhyām candrabhāgaiḥ candrabhāgebhiḥ
Dativecandrabhāgāya candrabhāgābhyām candrabhāgebhyaḥ
Ablativecandrabhāgāt candrabhāgābhyām candrabhāgebhyaḥ
Genitivecandrabhāgasya candrabhāgayoḥ candrabhāgāṇām
Locativecandrabhāge candrabhāgayoḥ candrabhāgeṣu

Compound candrabhāga -

Adverb -candrabhāgam -candrabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria