Declension table of ?candrāśva

Deva

MasculineSingularDualPlural
Nominativecandrāśvaḥ candrāśvau candrāśvāḥ
Vocativecandrāśva candrāśvau candrāśvāḥ
Accusativecandrāśvam candrāśvau candrāśvān
Instrumentalcandrāśvena candrāśvābhyām candrāśvaiḥ candrāśvebhiḥ
Dativecandrāśvāya candrāśvābhyām candrāśvebhyaḥ
Ablativecandrāśvāt candrāśvābhyām candrāśvebhyaḥ
Genitivecandrāśvasya candrāśvayoḥ candrāśvānām
Locativecandrāśve candrāśvayoḥ candrāśveṣu

Compound candrāśva -

Adverb -candrāśvam -candrāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria