Declension table of ?candrāśma

Deva

MasculineSingularDualPlural
Nominativecandrāśmaḥ candrāśmau candrāśmāḥ
Vocativecandrāśma candrāśmau candrāśmāḥ
Accusativecandrāśmam candrāśmau candrāśmān
Instrumentalcandrāśmena candrāśmābhyām candrāśmaiḥ candrāśmebhiḥ
Dativecandrāśmāya candrāśmābhyām candrāśmebhyaḥ
Ablativecandrāśmāt candrāśmābhyām candrāśmebhyaḥ
Genitivecandrāśmasya candrāśmayoḥ candrāśmānām
Locativecandrāśme candrāśmayoḥ candrāśmeṣu

Compound candrāśma -

Adverb -candrāśmam -candrāśmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria