Declension table of ?candrāvaloka

Deva

MasculineSingularDualPlural
Nominativecandrāvalokaḥ candrāvalokau candrāvalokāḥ
Vocativecandrāvaloka candrāvalokau candrāvalokāḥ
Accusativecandrāvalokam candrāvalokau candrāvalokān
Instrumentalcandrāvalokena candrāvalokābhyām candrāvalokaiḥ candrāvalokebhiḥ
Dativecandrāvalokāya candrāvalokābhyām candrāvalokebhyaḥ
Ablativecandrāvalokāt candrāvalokābhyām candrāvalokebhyaḥ
Genitivecandrāvalokasya candrāvalokayoḥ candrāvalokānām
Locativecandrāvaloke candrāvalokayoḥ candrāvalokeṣu

Compound candrāvaloka -

Adverb -candrāvalokam -candrāvalokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria