Declension table of ?candrāvalī

Deva

FeminineSingularDualPlural
Nominativecandrāvalī candrāvalyau candrāvalyaḥ
Vocativecandrāvali candrāvalyau candrāvalyaḥ
Accusativecandrāvalīm candrāvalyau candrāvalīḥ
Instrumentalcandrāvalyā candrāvalībhyām candrāvalībhiḥ
Dativecandrāvalyai candrāvalībhyām candrāvalībhyaḥ
Ablativecandrāvalyāḥ candrāvalībhyām candrāvalībhyaḥ
Genitivecandrāvalyāḥ candrāvalyoḥ candrāvalīnām
Locativecandrāvalyām candrāvalyoḥ candrāvalīṣu

Compound candrāvali - candrāvalī -

Adverb -candrāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria