Declension table of ?candrāri

Deva

MasculineSingularDualPlural
Nominativecandrāriḥ candrārī candrārayaḥ
Vocativecandrāre candrārī candrārayaḥ
Accusativecandrārim candrārī candrārīn
Instrumentalcandrāriṇā candrāribhyām candrāribhiḥ
Dativecandrāraye candrāribhyām candrāribhyaḥ
Ablativecandrāreḥ candrāribhyām candrāribhyaḥ
Genitivecandrāreḥ candrāryoḥ candrārīṇām
Locativecandrārau candrāryoḥ candrāriṣu

Compound candrāri -

Adverb -candrāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria